इल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इलः
इलौ
इलाः
सम्बोधन
इल
इलौ
इलाः
द्वितीया
इलम्
इलौ
इलान्
तृतीया
इलेन
इलाभ्याम्
इलैः
चतुर्थी
इलाय
इलाभ्याम्
इलेभ्यः
पञ्चमी
इलात् / इलाद्
इलाभ्याम्
इलेभ्यः
षष्ठी
इलस्य
इलयोः
इलानाम्
सप्तमी
इले
इलयोः
इलेषु
 
एक
द्वि
बहु
प्रथमा
इलः
इलौ
इलाः
सम्बोधन
इल
इलौ
इलाः
द्वितीया
इलम्
इलौ
इलान्
तृतीया
इलेन
इलाभ्याम्
इलैः
चतुर्थी
इलाय
इलाभ्याम्
इलेभ्यः
पञ्चमी
इलात् / इलाद्
इलाभ्याम्
इलेभ्यः
षष्ठी
इलस्य
इलयोः
इलानाम्
सप्तमी
इले
इलयोः
इलेषु


अन्याः