इर्गल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इर्गल्यः
इर्गल्यौ
इर्गल्याः
सम्बोधन
इर्गल्य
इर्गल्यौ
इर्गल्याः
द्वितीया
इर्गल्यम्
इर्गल्यौ
इर्गल्यान्
तृतीया
इर्गल्येन
इर्गल्याभ्याम्
इर्गल्यैः
चतुर्थी
इर्गल्याय
इर्गल्याभ्याम्
इर्गल्येभ्यः
पञ्चमी
इर्गल्यात् / इर्गल्याद्
इर्गल्याभ्याम्
इर्गल्येभ्यः
षष्ठी
इर्गल्यस्य
इर्गल्ययोः
इर्गल्यानाम्
सप्तमी
इर्गल्ये
इर्गल्ययोः
इर्गल्येषु
 
एक
द्वि
बहु
प्रथमा
इर्गल्यः
इर्गल्यौ
इर्गल्याः
सम्बोधन
इर्गल्य
इर्गल्यौ
इर्गल्याः
द्वितीया
इर्गल्यम्
इर्गल्यौ
इर्गल्यान्
तृतीया
इर्गल्येन
इर्गल्याभ्याम्
इर्गल्यैः
चतुर्थी
इर्गल्याय
इर्गल्याभ्याम्
इर्गल्येभ्यः
पञ्चमी
इर्गल्यात् / इर्गल्याद्
इर्गल्याभ्याम्
इर्गल्येभ्यः
षष्ठी
इर्गल्यस्य
इर्गल्ययोः
इर्गल्यानाम्
सप्तमी
इर्गल्ये
इर्गल्ययोः
इर्गल्येषु


अन्याः