इभ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इभ्यः
इभ्यौ
इभ्याः
सम्बोधन
इभ्य
इभ्यौ
इभ्याः
द्वितीया
इभ्यम्
इभ्यौ
इभ्यान्
तृतीया
इभ्येन
इभ्याभ्याम्
इभ्यैः
चतुर्थी
इभ्याय
इभ्याभ्याम्
इभ्येभ्यः
पञ्चमी
इभ्यात् / इभ्याद्
इभ्याभ्याम्
इभ्येभ्यः
षष्ठी
इभ्यस्य
इभ्ययोः
इभ्यानाम्
सप्तमी
इभ्ये
इभ्ययोः
इभ्येषु
 
एक
द्वि
बहु
प्रथमा
इभ्यः
इभ्यौ
इभ्याः
सम्बोधन
इभ्य
इभ्यौ
इभ्याः
द्वितीया
इभ्यम्
इभ्यौ
इभ्यान्
तृतीया
इभ्येन
इभ्याभ्याम्
इभ्यैः
चतुर्थी
इभ्याय
इभ्याभ्याम्
इभ्येभ्यः
पञ्चमी
इभ्यात् / इभ्याद्
इभ्याभ्याम्
इभ्येभ्यः
षष्ठी
इभ्यस्य
इभ्ययोः
इभ्यानाम्
सप्तमी
इभ्ये
इभ्ययोः
इभ्येषु


अन्याः