इन्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्व्यः
इन्व्यौ
इन्व्याः
सम्बोधन
इन्व्य
इन्व्यौ
इन्व्याः
द्वितीया
इन्व्यम्
इन्व्यौ
इन्व्यान्
तृतीया
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
चतुर्थी
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
पञ्चमी
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
षष्ठी
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
सप्तमी
इन्व्ये
इन्व्ययोः
इन्व्येषु
 
एक
द्वि
बहु
प्रथमा
इन्व्यः
इन्व्यौ
इन्व्याः
सम्बोधन
इन्व्य
इन्व्यौ
इन्व्याः
द्वितीया
इन्व्यम्
इन्व्यौ
इन्व्यान्
तृतीया
इन्व्येन
इन्व्याभ्याम्
इन्व्यैः
चतुर्थी
इन्व्याय
इन्व्याभ्याम्
इन्व्येभ्यः
पञ्चमी
इन्व्यात् / इन्व्याद्
इन्व्याभ्याम्
इन्व्येभ्यः
षष्ठी
इन्व्यस्य
इन्व्ययोः
इन्व्यानाम्
सप्तमी
इन्व्ये
इन्व्ययोः
इन्व्येषु


अन्याः