इन्ध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्ध्यः
इन्ध्यौ
इन्ध्याः
सम्बोधन
इन्ध्य
इन्ध्यौ
इन्ध्याः
द्वितीया
इन्ध्यम्
इन्ध्यौ
इन्ध्यान्
तृतीया
इन्ध्येन
इन्ध्याभ्याम्
इन्ध्यैः
चतुर्थी
इन्ध्याय
इन्ध्याभ्याम्
इन्ध्येभ्यः
पञ्चमी
इन्ध्यात् / इन्ध्याद्
इन्ध्याभ्याम्
इन्ध्येभ्यः
षष्ठी
इन्ध्यस्य
इन्ध्ययोः
इन्ध्यानाम्
सप्तमी
इन्ध्ये
इन्ध्ययोः
इन्ध्येषु
 
एक
द्वि
बहु
प्रथमा
इन्ध्यः
इन्ध्यौ
इन्ध्याः
सम्बोधन
इन्ध्य
इन्ध्यौ
इन्ध्याः
द्वितीया
इन्ध्यम्
इन्ध्यौ
इन्ध्यान्
तृतीया
इन्ध्येन
इन्ध्याभ्याम्
इन्ध्यैः
चतुर्थी
इन्ध्याय
इन्ध्याभ्याम्
इन्ध्येभ्यः
पञ्चमी
इन्ध्यात् / इन्ध्याद्
इन्ध्याभ्याम्
इन्ध्येभ्यः
षष्ठी
इन्ध्यस्य
इन्ध्ययोः
इन्ध्यानाम्
सप्तमी
इन्ध्ये
इन्ध्ययोः
इन्ध्येषु


अन्याः