इन्धक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्धकः
इन्धकौ
इन्धकाः
सम्बोधन
इन्धक
इन्धकौ
इन्धकाः
द्वितीया
इन्धकम्
इन्धकौ
इन्धकान्
तृतीया
इन्धकेन
इन्धकाभ्याम्
इन्धकैः
चतुर्थी
इन्धकाय
इन्धकाभ्याम्
इन्धकेभ्यः
पञ्चमी
इन्धकात् / इन्धकाद्
इन्धकाभ्याम्
इन्धकेभ्यः
षष्ठी
इन्धकस्य
इन्धकयोः
इन्धकानाम्
सप्तमी
इन्धके
इन्धकयोः
इन्धकेषु
 
एक
द्वि
बहु
प्रथमा
इन्धकः
इन्धकौ
इन्धकाः
सम्बोधन
इन्धक
इन्धकौ
इन्धकाः
द्वितीया
इन्धकम्
इन्धकौ
इन्धकान्
तृतीया
इन्धकेन
इन्धकाभ्याम्
इन्धकैः
चतुर्थी
इन्धकाय
इन्धकाभ्याम्
इन्धकेभ्यः
पञ्चमी
इन्धकात् / इन्धकाद्
इन्धकाभ्याम्
इन्धकेभ्यः
षष्ठी
इन्धकस्य
इन्धकयोः
इन्धकानाम्
सप्तमी
इन्धके
इन्धकयोः
इन्धकेषु


अन्याः