इन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दः
इन्दौ
इन्दाः
सम्बोधन
इन्द
इन्दौ
इन्दाः
द्वितीया
इन्दम्
इन्दौ
इन्दान्
तृतीया
इन्देन
इन्दाभ्याम्
इन्दैः
चतुर्थी
इन्दाय
इन्दाभ्याम्
इन्देभ्यः
पञ्चमी
इन्दात् / इन्दाद्
इन्दाभ्याम्
इन्देभ्यः
षष्ठी
इन्दस्य
इन्दयोः
इन्दानाम्
सप्तमी
इन्दे
इन्दयोः
इन्देषु
 
एक
द्वि
बहु
प्रथमा
इन्दः
इन्दौ
इन्दाः
सम्बोधन
इन्द
इन्दौ
इन्दाः
द्वितीया
इन्दम्
इन्दौ
इन्दान्
तृतीया
इन्देन
इन्दाभ्याम्
इन्दैः
चतुर्थी
इन्दाय
इन्दाभ्याम्
इन्देभ्यः
पञ्चमी
इन्दात् / इन्दाद्
इन्दाभ्याम्
इन्देभ्यः
षष्ठी
इन्दस्य
इन्दयोः
इन्दानाम्
सप्तमी
इन्दे
इन्दयोः
इन्देषु


अन्याः