इन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दितः
इन्दितौ
इन्दिताः
सम्बोधन
इन्दित
इन्दितौ
इन्दिताः
द्वितीया
इन्दितम्
इन्दितौ
इन्दितान्
तृतीया
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
चतुर्थी
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
पञ्चमी
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
षष्ठी
इन्दितस्य
इन्दितयोः
इन्दितानाम्
सप्तमी
इन्दिते
इन्दितयोः
इन्दितेषु
 
एक
द्वि
बहु
प्रथमा
इन्दितः
इन्दितौ
इन्दिताः
सम्बोधन
इन्दित
इन्दितौ
इन्दिताः
द्वितीया
इन्दितम्
इन्दितौ
इन्दितान्
तृतीया
इन्दितेन
इन्दिताभ्याम्
इन्दितैः
चतुर्थी
इन्दिताय
इन्दिताभ्याम्
इन्दितेभ्यः
पञ्चमी
इन्दितात् / इन्दिताद्
इन्दिताभ्याम्
इन्दितेभ्यः
षष्ठी
इन्दितस्य
इन्दितयोः
इन्दितानाम्
सप्तमी
इन्दिते
इन्दितयोः
इन्दितेषु


अन्याः