इन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इन्दितव्यः
इन्दितव्यौ
इन्दितव्याः
सम्बोधन
इन्दितव्य
इन्दितव्यौ
इन्दितव्याः
द्वितीया
इन्दितव्यम्
इन्दितव्यौ
इन्दितव्यान्
तृतीया
इन्दितव्येन
इन्दितव्याभ्याम्
इन्दितव्यैः
चतुर्थी
इन्दितव्याय
इन्दितव्याभ्याम्
इन्दितव्येभ्यः
पञ्चमी
इन्दितव्यात् / इन्दितव्याद्
इन्दितव्याभ्याम्
इन्दितव्येभ्यः
षष्ठी
इन्दितव्यस्य
इन्दितव्ययोः
इन्दितव्यानाम्
सप्तमी
इन्दितव्ये
इन्दितव्ययोः
इन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
इन्दितव्यः
इन्दितव्यौ
इन्दितव्याः
सम्बोधन
इन्दितव्य
इन्दितव्यौ
इन्दितव्याः
द्वितीया
इन्दितव्यम्
इन्दितव्यौ
इन्दितव्यान्
तृतीया
इन्दितव्येन
इन्दितव्याभ्याम्
इन्दितव्यैः
चतुर्थी
इन्दितव्याय
इन्दितव्याभ्याम्
इन्दितव्येभ्यः
पञ्चमी
इन्दितव्यात् / इन्दितव्याद्
इन्दितव्याभ्याम्
इन्दितव्येभ्यः
षष्ठी
इन्दितव्यस्य
इन्दितव्ययोः
इन्दितव्यानाम्
सप्तमी
इन्दितव्ये
इन्दितव्ययोः
इन्दितव्येषु


अन्याः