इतिहास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इतिहासः
इतिहासौ
इतिहासाः
सम्बोधन
इतिहास
इतिहासौ
इतिहासाः
द्वितीया
इतिहासम्
इतिहासौ
इतिहासान्
तृतीया
इतिहासेन
इतिहासाभ्याम्
इतिहासैः
चतुर्थी
इतिहासाय
इतिहासाभ्याम्
इतिहासेभ्यः
पञ्चमी
इतिहासात् / इतिहासाद्
इतिहासाभ्याम्
इतिहासेभ्यः
षष्ठी
इतिहासस्य
इतिहासयोः
इतिहासानाम्
सप्तमी
इतिहासे
इतिहासयोः
इतिहासेषु
 
एक
द्वि
बहु
प्रथमा
इतिहासः
इतिहासौ
इतिहासाः
सम्बोधन
इतिहास
इतिहासौ
इतिहासाः
द्वितीया
इतिहासम्
इतिहासौ
इतिहासान्
तृतीया
इतिहासेन
इतिहासाभ्याम्
इतिहासैः
चतुर्थी
इतिहासाय
इतिहासाभ्याम्
इतिहासेभ्यः
पञ्चमी
इतिहासात् / इतिहासाद्
इतिहासाभ्याम्
इतिहासेभ्यः
षष्ठी
इतिहासस्य
इतिहासयोः
इतिहासानाम्
सप्तमी
इतिहासे
इतिहासयोः
इतिहासेषु