इक्षुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
सम्बोधन
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
द्वितीया
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
तृतीया
इक्षुमता
इक्षुमद्भ्याम्
इक्षुमद्भिः
चतुर्थी
इक्षुमते
इक्षुमद्भ्याम्
इक्षुमद्भ्यः
पञ्चमी
इक्षुमतः
इक्षुमद्भ्याम्
इक्षुमद्भ्यः
षष्ठी
इक्षुमतः
इक्षुमतोः
इक्षुमताम्
सप्तमी
इक्षुमति
इक्षुमतोः
इक्षुमत्सु
 
एक
द्वि
बहु
प्रथमा
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
सम्बोधन
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
द्वितीया
इक्षुमत् / इक्षुमद्
इक्षुमती
इक्षुमन्ति
तृतीया
इक्षुमता
इक्षुमद्भ्याम्
इक्षुमद्भिः
चतुर्थी
इक्षुमते
इक्षुमद्भ्याम्
इक्षुमद्भ्यः
पञ्चमी
इक्षुमतः
इक्षुमद्भ्याम्
इक्षुमद्भ्यः
षष्ठी
इक्षुमतः
इक्षुमतोः
इक्षुमताम्
सप्तमी
इक्षुमति
इक्षुमतोः
इक्षुमत्सु


अन्याः