आह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहः
आहौ
आहाः
सम्बोधन
आह
आहौ
आहाः
द्वितीया
आहम्
आहौ
आहान्
तृतीया
आहेन
आहाभ्याम्
आहैः
चतुर्थी
आहाय
आहाभ्याम्
आहेभ्यः
पञ्चमी
आहात् / आहाद्
आहाभ्याम्
आहेभ्यः
षष्ठी
आहस्य
आहयोः
आहानाम्
सप्तमी
आहे
आहयोः
आहेषु
 
एक
द्वि
बहु
प्रथमा
आहः
आहौ
आहाः
सम्बोधन
आह
आहौ
आहाः
द्वितीया
आहम्
आहौ
आहान्
तृतीया
आहेन
आहाभ्याम्
आहैः
चतुर्थी
आहाय
आहाभ्याम्
आहेभ्यः
पञ्चमी
आहात् / आहाद्
आहाभ्याम्
आहेभ्यः
षष्ठी
आहस्य
आहयोः
आहानाम्
सप्तमी
आहे
आहयोः
आहेषु