आहव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आहवः
आहवौ
आहवाः
सम्बोधन
आहव
आहवौ
आहवाः
द्वितीया
आहवम्
आहवौ
आहवान्
तृतीया
आहवेन
आहवाभ्याम्
आहवैः
चतुर्थी
आहवाय
आहवाभ्याम्
आहवेभ्यः
पञ्चमी
आहवात् / आहवाद्
आहवाभ्याम्
आहवेभ्यः
षष्ठी
आहवस्य
आहवयोः
आहवानाम्
सप्तमी
आहवे
आहवयोः
आहवेषु
 
एक
द्वि
बहु
प्रथमा
आहवः
आहवौ
आहवाः
सम्बोधन
आहव
आहवौ
आहवाः
द्वितीया
आहवम्
आहवौ
आहवान्
तृतीया
आहवेन
आहवाभ्याम्
आहवैः
चतुर्थी
आहवाय
आहवाभ्याम्
आहवेभ्यः
पञ्चमी
आहवात् / आहवाद्
आहवाभ्याम्
आहवेभ्यः
षष्ठी
आहवस्य
आहवयोः
आहवानाम्
सप्तमी
आहवे
आहवयोः
आहवेषु