आस्माक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आस्माकः
आस्माकौ
आस्माकाः
सम्बोधन
आस्माक
आस्माकौ
आस्माकाः
द्वितीया
आस्माकम्
आस्माकौ
आस्माकान्
तृतीया
आस्माकेन
आस्माकाभ्याम्
आस्माकैः
चतुर्थी
आस्माकाय
आस्माकाभ्याम्
आस्माकेभ्यः
पञ्चमी
आस्माकात् / आस्माकाद्
आस्माकाभ्याम्
आस्माकेभ्यः
षष्ठी
आस्माकस्य
आस्माकयोः
आस्माकानाम्
सप्तमी
आस्माके
आस्माकयोः
आस्माकेषु
 
एक
द्वि
बहु
प्रथमा
आस्माकः
आस्माकौ
आस्माकाः
सम्बोधन
आस्माक
आस्माकौ
आस्माकाः
द्वितीया
आस्माकम्
आस्माकौ
आस्माकान्
तृतीया
आस्माकेन
आस्माकाभ्याम्
आस्माकैः
चतुर्थी
आस्माकाय
आस्माकाभ्याम्
आस्माकेभ्यः
पञ्चमी
आस्माकात् / आस्माकाद्
आस्माकाभ्याम्
आस्माकेभ्यः
षष्ठी
आस्माकस्य
आस्माकयोः
आस्माकानाम्
सप्तमी
आस्माके
आस्माकयोः
आस्माकेषु


अन्याः