आसीन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसीनः
आसीनौ
आसीनाः
सम्बोधन
आसीन
आसीनौ
आसीनाः
द्वितीया
आसीनम्
आसीनौ
आसीनान्
तृतीया
आसीनेन
आसीनाभ्याम्
आसीनैः
चतुर्थी
आसीनाय
आसीनाभ्याम्
आसीनेभ्यः
पञ्चमी
आसीनात् / आसीनाद्
आसीनाभ्याम्
आसीनेभ्यः
षष्ठी
आसीनस्य
आसीनयोः
आसीनानाम्
सप्तमी
आसीने
आसीनयोः
आसीनेषु
 
एक
द्वि
बहु
प्रथमा
आसीनः
आसीनौ
आसीनाः
सम्बोधन
आसीन
आसीनौ
आसीनाः
द्वितीया
आसीनम्
आसीनौ
आसीनान्
तृतीया
आसीनेन
आसीनाभ्याम्
आसीनैः
चतुर्थी
आसीनाय
आसीनाभ्याम्
आसीनेभ्यः
पञ्चमी
आसीनात् / आसीनाद्
आसीनाभ्याम्
आसीनेभ्यः
षष्ठी
आसीनस्य
आसीनयोः
आसीनानाम्
सप्तमी
आसीने
आसीनयोः
आसीनेषु


अन्याः