आसादित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसादितः
आसादितौ
आसादिताः
सम्बोधन
आसादित
आसादितौ
आसादिताः
द्वितीया
आसादितम्
आसादितौ
आसादितान्
तृतीया
आसादितेन
आसादिताभ्याम्
आसादितैः
चतुर्थी
आसादिताय
आसादिताभ्याम्
आसादितेभ्यः
पञ्चमी
आसादितात् / आसादिताद्
आसादिताभ्याम्
आसादितेभ्यः
षष्ठी
आसादितस्य
आसादितयोः
आसादितानाम्
सप्तमी
आसादिते
आसादितयोः
आसादितेषु
 
एक
द्वि
बहु
प्रथमा
आसादितः
आसादितौ
आसादिताः
सम्बोधन
आसादित
आसादितौ
आसादिताः
द्वितीया
आसादितम्
आसादितौ
आसादितान्
तृतीया
आसादितेन
आसादिताभ्याम्
आसादितैः
चतुर्थी
आसादिताय
आसादिताभ्याम्
आसादितेभ्यः
पञ्चमी
आसादितात् / आसादिताद्
आसादिताभ्याम्
आसादितेभ्यः
षष्ठी
आसादितस्य
आसादितयोः
आसादितानाम्
सप्तमी
आसादिते
आसादितयोः
आसादितेषु


अन्याः