आसादयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसादयितव्यः
आसादयितव्यौ
आसादयितव्याः
सम्बोधन
आसादयितव्य
आसादयितव्यौ
आसादयितव्याः
द्वितीया
आसादयितव्यम्
आसादयितव्यौ
आसादयितव्यान्
तृतीया
आसादयितव्येन
आसादयितव्याभ्याम्
आसादयितव्यैः
चतुर्थी
आसादयितव्याय
आसादयितव्याभ्याम्
आसादयितव्येभ्यः
पञ्चमी
आसादयितव्यात् / आसादयितव्याद्
आसादयितव्याभ्याम्
आसादयितव्येभ्यः
षष्ठी
आसादयितव्यस्य
आसादयितव्ययोः
आसादयितव्यानाम्
सप्तमी
आसादयितव्ये
आसादयितव्ययोः
आसादयितव्येषु
 
एक
द्वि
बहु
प्रथमा
आसादयितव्यः
आसादयितव्यौ
आसादयितव्याः
सम्बोधन
आसादयितव्य
आसादयितव्यौ
आसादयितव्याः
द्वितीया
आसादयितव्यम्
आसादयितव्यौ
आसादयितव्यान्
तृतीया
आसादयितव्येन
आसादयितव्याभ्याम्
आसादयितव्यैः
चतुर्थी
आसादयितव्याय
आसादयितव्याभ्याम्
आसादयितव्येभ्यः
पञ्चमी
आसादयितव्यात् / आसादयितव्याद्
आसादयितव्याभ्याम्
आसादयितव्येभ्यः
षष्ठी
आसादयितव्यस्य
आसादयितव्ययोः
आसादयितव्यानाम्
सप्तमी
आसादयितव्ये
आसादयितव्ययोः
आसादयितव्येषु


अन्याः