आसदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आसदनीयः
आसदनीयौ
आसदनीयाः
सम्बोधन
आसदनीय
आसदनीयौ
आसदनीयाः
द्वितीया
आसदनीयम्
आसदनीयौ
आसदनीयान्
तृतीया
आसदनीयेन
आसदनीयाभ्याम्
आसदनीयैः
चतुर्थी
आसदनीयाय
आसदनीयाभ्याम्
आसदनीयेभ्यः
पञ्चमी
आसदनीयात् / आसदनीयाद्
आसदनीयाभ्याम्
आसदनीयेभ्यः
षष्ठी
आसदनीयस्य
आसदनीययोः
आसदनीयानाम्
सप्तमी
आसदनीये
आसदनीययोः
आसदनीयेषु
 
एक
द्वि
बहु
प्रथमा
आसदनीयः
आसदनीयौ
आसदनीयाः
सम्बोधन
आसदनीय
आसदनीयौ
आसदनीयाः
द्वितीया
आसदनीयम्
आसदनीयौ
आसदनीयान्
तृतीया
आसदनीयेन
आसदनीयाभ्याम्
आसदनीयैः
चतुर्थी
आसदनीयाय
आसदनीयाभ्याम्
आसदनीयेभ्यः
पञ्चमी
आसदनीयात् / आसदनीयाद्
आसदनीयाभ्याम्
आसदनीयेभ्यः
षष्ठी
आसदनीयस्य
आसदनीययोः
आसदनीयानाम्
सप्तमी
आसदनीये
आसदनीययोः
आसदनीयेषु


अन्याः