आश्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वम्
आश्वे
आश्वानि
सम्बोधन
आश्व
आश्वे
आश्वानि
द्वितीया
आश्वम्
आश्वे
आश्वानि
तृतीया
आश्वेन
आश्वाभ्याम्
आश्वैः
चतुर्थी
आश्वाय
आश्वाभ्याम्
आश्वेभ्यः
पञ्चमी
आश्वात् / आश्वाद्
आश्वाभ्याम्
आश्वेभ्यः
षष्ठी
आश्वस्य
आश्वयोः
आश्वानाम्
सप्तमी
आश्वे
आश्वयोः
आश्वेषु
 
एक
द्वि
बहु
प्रथमा
आश्वम्
आश्वे
आश्वानि
सम्बोधन
आश्व
आश्वे
आश्वानि
द्वितीया
आश्वम्
आश्वे
आश्वानि
तृतीया
आश्वेन
आश्वाभ्याम्
आश्वैः
चतुर्थी
आश्वाय
आश्वाभ्याम्
आश्वेभ्यः
पञ्चमी
आश्वात् / आश्वाद्
आश्वाभ्याम्
आश्वेभ्यः
षष्ठी
आश्वस्य
आश्वयोः
आश्वानाम्
सप्तमी
आश्वे
आश्वयोः
आश्वेषु


अन्याः