आश्वपत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्वपतः
आश्वपतौ
आश्वपताः
सम्बोधन
आश्वपत
आश्वपतौ
आश्वपताः
द्वितीया
आश्वपतम्
आश्वपतौ
आश्वपतान्
तृतीया
आश्वपतेन
आश्वपताभ्याम्
आश्वपतैः
चतुर्थी
आश्वपताय
आश्वपताभ्याम्
आश्वपतेभ्यः
पञ्चमी
आश्वपतात् / आश्वपताद्
आश्वपताभ्याम्
आश्वपतेभ्यः
षष्ठी
आश्वपतस्य
आश्वपतयोः
आश्वपतानाम्
सप्तमी
आश्वपते
आश्वपतयोः
आश्वपतेषु
 
एक
द्वि
बहु
प्रथमा
आश्वपतः
आश्वपतौ
आश्वपताः
सम्बोधन
आश्वपत
आश्वपतौ
आश्वपताः
द्वितीया
आश्वपतम्
आश्वपतौ
आश्वपतान्
तृतीया
आश्वपतेन
आश्वपताभ्याम्
आश्वपतैः
चतुर्थी
आश्वपताय
आश्वपताभ्याम्
आश्वपतेभ्यः
पञ्चमी
आश्वपतात् / आश्वपताद्
आश्वपताभ्याम्
आश्वपतेभ्यः
षष्ठी
आश्वपतस्य
आश्वपतयोः
आश्वपतानाम्
सप्तमी
आश्वपते
आश्वपतयोः
आश्वपतेषु


अन्याः