आश्लेष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्लेषः
आश्लेषौ
आश्लेषाः
सम्बोधन
आश्लेष
आश्लेषौ
आश्लेषाः
द्वितीया
आश्लेषम्
आश्लेषौ
आश्लेषान्
तृतीया
आश्लेषेण
आश्लेषाभ्याम्
आश्लेषैः
चतुर्थी
आश्लेषाय
आश्लेषाभ्याम्
आश्लेषेभ्यः
पञ्चमी
आश्लेषात् / आश्लेषाद्
आश्लेषाभ्याम्
आश्लेषेभ्यः
षष्ठी
आश्लेषस्य
आश्लेषयोः
आश्लेषाणाम्
सप्तमी
आश्लेषे
आश्लेषयोः
आश्लेषेषु
 
एक
द्वि
बहु
प्रथमा
आश्लेषः
आश्लेषौ
आश्लेषाः
सम्बोधन
आश्लेष
आश्लेषौ
आश्लेषाः
द्वितीया
आश्लेषम्
आश्लेषौ
आश्लेषान्
तृतीया
आश्लेषेण
आश्लेषाभ्याम्
आश्लेषैः
चतुर्थी
आश्लेषाय
आश्लेषाभ्याम्
आश्लेषेभ्यः
पञ्चमी
आश्लेषात् / आश्लेषाद्
आश्लेषाभ्याम्
आश्लेषेभ्यः
षष्ठी
आश्लेषस्य
आश्लेषयोः
आश्लेषाणाम्
सप्तमी
आश्लेषे
आश्लेषयोः
आश्लेषेषु


अन्याः