आश्म्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आश्म्यः
आश्म्यौ
आश्म्याः
सम्बोधन
आश्म्य
आश्म्यौ
आश्म्याः
द्वितीया
आश्म्यम्
आश्म्यौ
आश्म्यान्
तृतीया
आश्म्येन
आश्म्याभ्याम्
आश्म्यैः
चतुर्थी
आश्म्याय
आश्म्याभ्याम्
आश्म्येभ्यः
पञ्चमी
आश्म्यात् / आश्म्याद्
आश्म्याभ्याम्
आश्म्येभ्यः
षष्ठी
आश्म्यस्य
आश्म्ययोः
आश्म्यानाम्
सप्तमी
आश्म्ये
आश्म्ययोः
आश्म्येषु
 
एक
द्वि
बहु
प्रथमा
आश्म्यः
आश्म्यौ
आश्म्याः
सम्बोधन
आश्म्य
आश्म्यौ
आश्म्याः
द्वितीया
आश्म्यम्
आश्म्यौ
आश्म्यान्
तृतीया
आश्म्येन
आश्म्याभ्याम्
आश्म्यैः
चतुर्थी
आश्म्याय
आश्म्याभ्याम्
आश्म्येभ्यः
पञ्चमी
आश्म्यात् / आश्म्याद्
आश्म्याभ्याम्
आश्म्येभ्यः
षष्ठी
आश्म्यस्य
आश्म्ययोः
आश्म्यानाम्
सप्तमी
आश्म्ये
आश्म्ययोः
आश्म्येषु