आव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवः
आवौ
आवाः
सम्बोधन
आव
आवौ
आवाः
द्वितीया
आवम्
आवौ
आवान्
तृतीया
आवेन
आवाभ्याम्
आवैः
चतुर्थी
आवाय
आवाभ्याम्
आवेभ्यः
पञ्चमी
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
षष्ठी
आवस्य
आवयोः
आवानाम्
सप्तमी
आवे
आवयोः
आवेषु
 
एक
द्वि
बहु
प्रथमा
आवः
आवौ
आवाः
सम्बोधन
आव
आवौ
आवाः
द्वितीया
आवम्
आवौ
आवान्
तृतीया
आवेन
आवाभ्याम्
आवैः
चतुर्थी
आवाय
आवाभ्याम्
आवेभ्यः
पञ्चमी
आवात् / आवाद्
आवाभ्याम्
आवेभ्यः
षष्ठी
आवस्य
आवयोः
आवानाम्
सप्तमी
आवे
आवयोः
आवेषु