आवसथ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवसथ्यः
आवसथ्यौ
आवसथ्याः
सम्बोधन
आवसथ्य
आवसथ्यौ
आवसथ्याः
द्वितीया
आवसथ्यम्
आवसथ्यौ
आवसथ्यान्
तृतीया
आवसथ्येन
आवसथ्याभ्याम्
आवसथ्यैः
चतुर्थी
आवसथ्याय
आवसथ्याभ्याम्
आवसथ्येभ्यः
पञ्चमी
आवसथ्यात् / आवसथ्याद्
आवसथ्याभ्याम्
आवसथ्येभ्यः
षष्ठी
आवसथ्यस्य
आवसथ्ययोः
आवसथ्यानाम्
सप्तमी
आवसथ्ये
आवसथ्ययोः
आवसथ्येषु
 
एक
द्वि
बहु
प्रथमा
आवसथ्यः
आवसथ्यौ
आवसथ्याः
सम्बोधन
आवसथ्य
आवसथ्यौ
आवसथ्याः
द्वितीया
आवसथ्यम्
आवसथ्यौ
आवसथ्यान्
तृतीया
आवसथ्येन
आवसथ्याभ्याम्
आवसथ्यैः
चतुर्थी
आवसथ्याय
आवसथ्याभ्याम्
आवसथ्येभ्यः
पञ्चमी
आवसथ्यात् / आवसथ्याद्
आवसथ्याभ्याम्
आवसथ्येभ्यः
षष्ठी
आवसथ्यस्य
आवसथ्ययोः
आवसथ्यानाम्
सप्तमी
आवसथ्ये
आवसथ्ययोः
आवसथ्येषु


अन्याः