आवर्ष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आवर्षः
आवर्षौ
आवर्षाः
सम्बोधन
आवर्ष
आवर्षौ
आवर्षाः
द्वितीया
आवर्षम्
आवर्षौ
आवर्षान्
तृतीया
आवर्षेण
आवर्षाभ्याम्
आवर्षैः
चतुर्थी
आवर्षाय
आवर्षाभ्याम्
आवर्षेभ्यः
पञ्चमी
आवर्षात् / आवर्षाद्
आवर्षाभ्याम्
आवर्षेभ्यः
षष्ठी
आवर्षस्य
आवर्षयोः
आवर्षाणाम्
सप्तमी
आवर्षे
आवर्षयोः
आवर्षेषु
 
एक
द्वि
बहु
प्रथमा
आवर्षः
आवर्षौ
आवर्षाः
सम्बोधन
आवर्ष
आवर्षौ
आवर्षाः
द्वितीया
आवर्षम्
आवर्षौ
आवर्षान्
तृतीया
आवर्षेण
आवर्षाभ्याम्
आवर्षैः
चतुर्थी
आवर्षाय
आवर्षाभ्याम्
आवर्षेभ्यः
पञ्चमी
आवर्षात् / आवर्षाद्
आवर्षाभ्याम्
आवर्षेभ्यः
षष्ठी
आवर्षस्य
आवर्षयोः
आवर्षाणाम्
सप्तमी
आवर्षे
आवर्षयोः
आवर्षेषु