आल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आल्यः
आल्यौ
आल्याः
सम्बोधन
आल्य
आल्यौ
आल्याः
द्वितीया
आल्यम्
आल्यौ
आल्यान्
तृतीया
आल्येन
आल्याभ्याम्
आल्यैः
चतुर्थी
आल्याय
आल्याभ्याम्
आल्येभ्यः
पञ्चमी
आल्यात् / आल्याद्
आल्याभ्याम्
आल्येभ्यः
षष्ठी
आल्यस्य
आल्ययोः
आल्यानाम्
सप्तमी
आल्ये
आल्ययोः
आल्येषु
 
एक
द्वि
बहु
प्रथमा
आल्यः
आल्यौ
आल्याः
सम्बोधन
आल्य
आल्यौ
आल्याः
द्वितीया
आल्यम्
आल्यौ
आल्यान्
तृतीया
आल्येन
आल्याभ्याम्
आल्यैः
चतुर्थी
आल्याय
आल्याभ्याम्
आल्येभ्यः
पञ्चमी
आल्यात् / आल्याद्
आल्याभ्याम्
आल्येभ्यः
षष्ठी
आल्यस्य
आल्ययोः
आल्यानाम्
सप्तमी
आल्ये
आल्ययोः
आल्येषु


अन्याः