आलस्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आलस्यः
आलस्यौ
आलस्याः
सम्बोधन
आलस्य
आलस्यौ
आलस्याः
द्वितीया
आलस्यम्
आलस्यौ
आलस्यान्
तृतीया
आलस्येन
आलस्याभ्याम्
आलस्यैः
चतुर्थी
आलस्याय
आलस्याभ्याम्
आलस्येभ्यः
पञ्चमी
आलस्यात् / आलस्याद्
आलस्याभ्याम्
आलस्येभ्यः
षष्ठी
आलस्यस्य
आलस्ययोः
आलस्यानाम्
सप्तमी
आलस्ये
आलस्ययोः
आलस्येषु
 
एक
द्वि
बहु
प्रथमा
आलस्यः
आलस्यौ
आलस्याः
सम्बोधन
आलस्य
आलस्यौ
आलस्याः
द्वितीया
आलस्यम्
आलस्यौ
आलस्यान्
तृतीया
आलस्येन
आलस्याभ्याम्
आलस्यैः
चतुर्थी
आलस्याय
आलस्याभ्याम्
आलस्येभ्यः
पञ्चमी
आलस्यात् / आलस्याद्
आलस्याभ्याम्
आलस्येभ्यः
षष्ठी
आलस्यस्य
आलस्ययोः
आलस्यानाम्
सप्तमी
आलस्ये
आलस्ययोः
आलस्येषु


अन्याः