आर्षिषेण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्षिषेणः
आर्षिषेणौ
आर्षिषेणाः
सम्बोधन
आर्षिषेण
आर्षिषेणौ
आर्षिषेणाः
द्वितीया
आर्षिषेणम्
आर्षिषेणौ
आर्षिषेणान्
तृतीया
आर्षिषेणेन
आर्षिषेणाभ्याम्
आर्षिषेणैः
चतुर्थी
आर्षिषेणाय
आर्षिषेणाभ्याम्
आर्षिषेणेभ्यः
पञ्चमी
आर्षिषेणात् / आर्षिषेणाद्
आर्षिषेणाभ्याम्
आर्षिषेणेभ्यः
षष्ठी
आर्षिषेणस्य
आर्षिषेणयोः
आर्षिषेणानाम्
सप्तमी
आर्षिषेणे
आर्षिषेणयोः
आर्षिषेणेषु
 
एक
द्वि
बहु
प्रथमा
आर्षिषेणः
आर्षिषेणौ
आर्षिषेणाः
सम्बोधन
आर्षिषेण
आर्षिषेणौ
आर्षिषेणाः
द्वितीया
आर्षिषेणम्
आर्षिषेणौ
आर्षिषेणान्
तृतीया
आर्षिषेणेन
आर्षिषेणाभ्याम्
आर्षिषेणैः
चतुर्थी
आर्षिषेणाय
आर्षिषेणाभ्याम्
आर्षिषेणेभ्यः
पञ्चमी
आर्षिषेणात् / आर्षिषेणाद्
आर्षिषेणाभ्याम्
आर्षिषेणेभ्यः
षष्ठी
आर्षिषेणस्य
आर्षिषेणयोः
आर्षिषेणानाम्
सप्तमी
आर्षिषेणे
आर्षिषेणयोः
आर्षिषेणेषु