आर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्यः
आर्यौ
आर्याः
सम्बोधन
आर्य
आर्यौ
आर्याः
द्वितीया
आर्यम्
आर्यौ
आर्यान्
तृतीया
आर्येण
आर्याभ्याम्
आर्यैः
चतुर्थी
आर्याय
आर्याभ्याम्
आर्येभ्यः
पञ्चमी
आर्यात् / आर्याद्
आर्याभ्याम्
आर्येभ्यः
षष्ठी
आर्यस्य
आर्ययोः
आर्याणाम्
सप्तमी
आर्ये
आर्ययोः
आर्येषु
 
एक
द्वि
बहु
प्रथमा
आर्यः
आर्यौ
आर्याः
सम्बोधन
आर्य
आर्यौ
आर्याः
द्वितीया
आर्यम्
आर्यौ
आर्यान्
तृतीया
आर्येण
आर्याभ्याम्
आर्यैः
चतुर्थी
आर्याय
आर्याभ्याम्
आर्येभ्यः
पञ्चमी
आर्यात् / आर्याद्
आर्याभ्याम्
आर्येभ्यः
षष्ठी
आर्यस्य
आर्ययोः
आर्याणाम्
सप्तमी
आर्ये
आर्ययोः
आर्येषु


अन्याः