आर्तव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्तवः
आर्तवौ
आर्तवाः
सम्बोधन
आर्तव
आर्तवौ
आर्तवाः
द्वितीया
आर्तवम्
आर्तवौ
आर्तवान्
तृतीया
आर्तवेन
आर्तवाभ्याम्
आर्तवैः
चतुर्थी
आर्तवाय
आर्तवाभ्याम्
आर्तवेभ्यः
पञ्चमी
आर्तवात् / आर्तवाद्
आर्तवाभ्याम्
आर्तवेभ्यः
षष्ठी
आर्तवस्य
आर्तवयोः
आर्तवानाम्
सप्तमी
आर्तवे
आर्तवयोः
आर्तवेषु
 
एक
द्वि
बहु
प्रथमा
आर्तवः
आर्तवौ
आर्तवाः
सम्बोधन
आर्तव
आर्तवौ
आर्तवाः
द्वितीया
आर्तवम्
आर्तवौ
आर्तवान्
तृतीया
आर्तवेन
आर्तवाभ्याम्
आर्तवैः
चतुर्थी
आर्तवाय
आर्तवाभ्याम्
आर्तवेभ्यः
पञ्चमी
आर्तवात् / आर्तवाद्
आर्तवाभ्याम्
आर्तवेभ्यः
षष्ठी
आर्तवस्य
आर्तवयोः
आर्तवानाम्
सप्तमी
आर्तवे
आर्तवयोः
आर्तवेषु


अन्याः