आर्तभाग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्तभागः
आर्तभागौ
आर्तभागाः
सम्बोधन
आर्तभाग
आर्तभागौ
आर्तभागाः
द्वितीया
आर्तभागम्
आर्तभागौ
आर्तभागान्
तृतीया
आर्तभागेन
आर्तभागाभ्याम्
आर्तभागैः
चतुर्थी
आर्तभागाय
आर्तभागाभ्याम्
आर्तभागेभ्यः
पञ्चमी
आर्तभागात् / आर्तभागाद्
आर्तभागाभ्याम्
आर्तभागेभ्यः
षष्ठी
आर्तभागस्य
आर्तभागयोः
आर्तभागानाम्
सप्तमी
आर्तभागे
आर्तभागयोः
आर्तभागेषु
 
एक
द्वि
बहु
प्रथमा
आर्तभागः
आर्तभागौ
आर्तभागाः
सम्बोधन
आर्तभाग
आर्तभागौ
आर्तभागाः
द्वितीया
आर्तभागम्
आर्तभागौ
आर्तभागान्
तृतीया
आर्तभागेन
आर्तभागाभ्याम्
आर्तभागैः
चतुर्थी
आर्तभागाय
आर्तभागाभ्याम्
आर्तभागेभ्यः
पञ्चमी
आर्तभागात् / आर्तभागाद्
आर्तभागाभ्याम्
आर्तभागेभ्यः
षष्ठी
आर्तभागस्य
आर्तभागयोः
आर्तभागानाम्
सप्तमी
आर्तभागे
आर्तभागयोः
आर्तभागेषु