आर्चिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्चिकः
आर्चिकौ
आर्चिकाः
सम्बोधन
आर्चिक
आर्चिकौ
आर्चिकाः
द्वितीया
आर्चिकम्
आर्चिकौ
आर्चिकान्
तृतीया
आर्चिकेन
आर्चिकाभ्याम्
आर्चिकैः
चतुर्थी
आर्चिकाय
आर्चिकाभ्याम्
आर्चिकेभ्यः
पञ्चमी
आर्चिकात् / आर्चिकाद्
आर्चिकाभ्याम्
आर्चिकेभ्यः
षष्ठी
आर्चिकस्य
आर्चिकयोः
आर्चिकानाम्
सप्तमी
आर्चिके
आर्चिकयोः
आर्चिकेषु
 
एक
द्वि
बहु
प्रथमा
आर्चिकः
आर्चिकौ
आर्चिकाः
सम्बोधन
आर्चिक
आर्चिकौ
आर्चिकाः
द्वितीया
आर्चिकम्
आर्चिकौ
आर्चिकान्
तृतीया
आर्चिकेन
आर्चिकाभ्याम्
आर्चिकैः
चतुर्थी
आर्चिकाय
आर्चिकाभ्याम्
आर्चिकेभ्यः
पञ्चमी
आर्चिकात् / आर्चिकाद्
आर्चिकाभ्याम्
आर्चिकेभ्यः
षष्ठी
आर्चिकस्य
आर्चिकयोः
आर्चिकानाम्
सप्तमी
आर्चिके
आर्चिकयोः
आर्चिकेषु


अन्याः