आर्गयण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्गयणः
आर्गयणौ
आर्गयणाः
सम्बोधन
आर्गयण
आर्गयणौ
आर्गयणाः
द्वितीया
आर्गयणम्
आर्गयणौ
आर्गयणान्
तृतीया
आर्गयणेन
आर्गयणाभ्याम्
आर्गयणैः
चतुर्थी
आर्गयणाय
आर्गयणाभ्याम्
आर्गयणेभ्यः
पञ्चमी
आर्गयणात् / आर्गयणाद्
आर्गयणाभ्याम्
आर्गयणेभ्यः
षष्ठी
आर्गयणस्य
आर्गयणयोः
आर्गयणानाम्
सप्तमी
आर्गयणे
आर्गयणयोः
आर्गयणेषु
 
एक
द्वि
बहु
प्रथमा
आर्गयणः
आर्गयणौ
आर्गयणाः
सम्बोधन
आर्गयण
आर्गयणौ
आर्गयणाः
द्वितीया
आर्गयणम्
आर्गयणौ
आर्गयणान्
तृतीया
आर्गयणेन
आर्गयणाभ्याम्
आर्गयणैः
चतुर्थी
आर्गयणाय
आर्गयणाभ्याम्
आर्गयणेभ्यः
पञ्चमी
आर्गयणात् / आर्गयणाद्
आर्गयणाभ्याम्
आर्गयणेभ्यः
षष्ठी
आर्गयणस्य
आर्गयणयोः
आर्गयणानाम्
सप्तमी
आर्गयणे
आर्गयणयोः
आर्गयणेषु


अन्याः