आर्कजूष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आर्कजूषः
आर्कजूषौ
आर्कजूषाः
सम्बोधन
आर्कजूष
आर्कजूषौ
आर्कजूषाः
द्वितीया
आर्कजूषम्
आर्कजूषौ
आर्कजूषान्
तृतीया
आर्कजूषेण
आर्कजूषाभ्याम्
आर्कजूषैः
चतुर्थी
आर्कजूषाय
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
पञ्चमी
आर्कजूषात् / आर्कजूषाद्
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
षष्ठी
आर्कजूषस्य
आर्कजूषयोः
आर्कजूषाणाम्
सप्तमी
आर्कजूषे
आर्कजूषयोः
आर्कजूषेषु
 
एक
द्वि
बहु
प्रथमा
आर्कजूषः
आर्कजूषौ
आर्कजूषाः
सम्बोधन
आर्कजूष
आर्कजूषौ
आर्कजूषाः
द्वितीया
आर्कजूषम्
आर्कजूषौ
आर्कजूषान्
तृतीया
आर्कजूषेण
आर्कजूषाभ्याम्
आर्कजूषैः
चतुर्थी
आर्कजूषाय
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
पञ्चमी
आर्कजूषात् / आर्कजूषाद्
आर्कजूषाभ्याम्
आर्कजूषेभ्यः
षष्ठी
आर्कजूषस्य
आर्कजूषयोः
आर्कजूषाणाम्
सप्तमी
आर्कजूषे
आर्कजूषयोः
आर्कजूषेषु