आरोहणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरोहणीया
आरोहणीये
आरोहणीयाः
सम्बोधन
आरोहणीये
आरोहणीये
आरोहणीयाः
द्वितीया
आरोहणीयाम्
आरोहणीये
आरोहणीयाः
तृतीया
आरोहणीयया
आरोहणीयाभ्याम्
आरोहणीयाभिः
चतुर्थी
आरोहणीयायै
आरोहणीयाभ्याम्
आरोहणीयाभ्यः
पञ्चमी
आरोहणीयायाः
आरोहणीयाभ्याम्
आरोहणीयाभ्यः
षष्ठी
आरोहणीयायाः
आरोहणीययोः
आरोहणीयानाम्
सप्तमी
आरोहणीयायाम्
आरोहणीययोः
आरोहणीयासु
 
एक
द्वि
बहु
प्रथमा
आरोहणीया
आरोहणीये
आरोहणीयाः
सम्बोधन
आरोहणीये
आरोहणीये
आरोहणीयाः
द्वितीया
आरोहणीयाम्
आरोहणीये
आरोहणीयाः
तृतीया
आरोहणीयया
आरोहणीयाभ्याम्
आरोहणीयाभिः
चतुर्थी
आरोहणीयायै
आरोहणीयाभ्याम्
आरोहणीयाभ्यः
पञ्चमी
आरोहणीयायाः
आरोहणीयाभ्याम्
आरोहणीयाभ्यः
षष्ठी
आरोहणीयायाः
आरोहणीययोः
आरोहणीयानाम्
सप्तमी
आरोहणीयायाम्
आरोहणीययोः
आरोहणीयासु


अन्याः