आरित्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरित्रिकः
आरित्रिकौ
आरित्रिकाः
सम्बोधन
आरित्रिक
आरित्रिकौ
आरित्रिकाः
द्वितीया
आरित्रिकम्
आरित्रिकौ
आरित्रिकान्
तृतीया
आरित्रिकेण
आरित्रिकाभ्याम्
आरित्रिकैः
चतुर्थी
आरित्रिकाय
आरित्रिकाभ्याम्
आरित्रिकेभ्यः
पञ्चमी
आरित्रिकात् / आरित्रिकाद्
आरित्रिकाभ्याम्
आरित्रिकेभ्यः
षष्ठी
आरित्रिकस्य
आरित्रिकयोः
आरित्रिकाणाम्
सप्तमी
आरित्रिके
आरित्रिकयोः
आरित्रिकेषु
 
एक
द्वि
बहु
प्रथमा
आरित्रिकः
आरित्रिकौ
आरित्रिकाः
सम्बोधन
आरित्रिक
आरित्रिकौ
आरित्रिकाः
द्वितीया
आरित्रिकम्
आरित्रिकौ
आरित्रिकान्
तृतीया
आरित्रिकेण
आरित्रिकाभ्याम्
आरित्रिकैः
चतुर्थी
आरित्रिकाय
आरित्रिकाभ्याम्
आरित्रिकेभ्यः
पञ्चमी
आरित्रिकात् / आरित्रिकाद्
आरित्रिकाभ्याम्
आरित्रिकेभ्यः
षष्ठी
आरित्रिकस्य
आरित्रिकयोः
आरित्रिकाणाम्
सप्तमी
आरित्रिके
आरित्रिकयोः
आरित्रिकेषु


अन्याः