आराध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आराध्यः
आराध्यौ
आराध्याः
सम्बोधन
आराध्य
आराध्यौ
आराध्याः
द्वितीया
आराध्यम्
आराध्यौ
आराध्यान्
तृतीया
आराध्येन
आराध्याभ्याम्
आराध्यैः
चतुर्थी
आराध्याय
आराध्याभ्याम्
आराध्येभ्यः
पञ्चमी
आराध्यात् / आराध्याद्
आराध्याभ्याम्
आराध्येभ्यः
षष्ठी
आराध्यस्य
आराध्ययोः
आराध्यानाम्
सप्तमी
आराध्ये
आराध्ययोः
आराध्येषु
 
एक
द्वि
बहु
प्रथमा
आराध्यः
आराध्यौ
आराध्याः
सम्बोधन
आराध्य
आराध्यौ
आराध्याः
द्वितीया
आराध्यम्
आराध्यौ
आराध्यान्
तृतीया
आराध्येन
आराध्याभ्याम्
आराध्यैः
चतुर्थी
आराध्याय
आराध्याभ्याम्
आराध्येभ्यः
पञ्चमी
आराध्यात् / आराध्याद्
आराध्याभ्याम्
आराध्येभ्यः
षष्ठी
आराध्यस्य
आराध्ययोः
आराध्यानाम्
सप्तमी
आराध्ये
आराध्ययोः
आराध्येषु


अन्याः