आराधय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आराधयः
आराधयौ
आराधयाः
सम्बोधन
आराधय
आराधयौ
आराधयाः
द्वितीया
आराधयम्
आराधयौ
आराधयान्
तृतीया
आराधयेन
आराधयाभ्याम्
आराधयैः
चतुर्थी
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
पञ्चमी
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
षष्ठी
आराधयस्य
आराधययोः
आराधयानाम्
सप्तमी
आराधये
आराधययोः
आराधयेषु
 
एक
द्वि
बहु
प्रथमा
आराधयः
आराधयौ
आराधयाः
सम्बोधन
आराधय
आराधयौ
आराधयाः
द्वितीया
आराधयम्
आराधयौ
आराधयान्
तृतीया
आराधयेन
आराधयाभ्याम्
आराधयैः
चतुर्थी
आराधयाय
आराधयाभ्याम्
आराधयेभ्यः
पञ्चमी
आराधयात् / आराधयाद्
आराधयाभ्याम्
आराधयेभ्यः
षष्ठी
आराधयस्य
आराधययोः
आराधयानाम्
सप्तमी
आराधये
आराधययोः
आराधयेषु


अन्याः