आरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आरकः
आरकौ
आरकाः
सम्बोधन
आरक
आरकौ
आरकाः
द्वितीया
आरकम्
आरकौ
आरकान्
तृतीया
आरकेण
आरकाभ्याम्
आरकैः
चतुर्थी
आरकाय
आरकाभ्याम्
आरकेभ्यः
पञ्चमी
आरकात् / आरकाद्
आरकाभ्याम्
आरकेभ्यः
षष्ठी
आरकस्य
आरकयोः
आरकाणाम्
सप्तमी
आरके
आरकयोः
आरकेषु
 
एक
द्वि
बहु
प्रथमा
आरकः
आरकौ
आरकाः
सम्बोधन
आरक
आरकौ
आरकाः
द्वितीया
आरकम्
आरकौ
आरकान्
तृतीया
आरकेण
आरकाभ्याम्
आरकैः
चतुर्थी
आरकाय
आरकाभ्याम्
आरकेभ्यः
पञ्चमी
आरकात् / आरकाद्
आरकाभ्याम्
आरकेभ्यः
षष्ठी
आरकस्य
आरकयोः
आरकाणाम्
सप्तमी
आरके
आरकयोः
आरकेषु


अन्याः