आय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयः
आयौ
आयाः
सम्बोधन
आय
आयौ
आयाः
द्वितीया
आयम्
आयौ
आयान्
तृतीया
आयेन
आयाभ्याम्
आयैः
चतुर्थी
आयाय
आयाभ्याम्
आयेभ्यः
पञ्चमी
आयात् / आयाद्
आयाभ्याम्
आयेभ्यः
षष्ठी
आयस्य
आययोः
आयानाम्
सप्तमी
आये
आययोः
आयेषु
 
एक
द्वि
बहु
प्रथमा
आयः
आयौ
आयाः
सम्बोधन
आय
आयौ
आयाः
द्वितीया
आयम्
आयौ
आयान्
तृतीया
आयेन
आयाभ्याम्
आयैः
चतुर्थी
आयाय
आयाभ्याम्
आयेभ्यः
पञ्चमी
आयात् / आयाद्
आयाभ्याम्
आयेभ्यः
षष्ठी
आयस्य
आययोः
आयानाम्
सप्तमी
आये
आययोः
आयेषु