आय्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आय्यः
आय्यौ
आय्याः
सम्बोधन
आय्य
आय्यौ
आय्याः
द्वितीया
आय्यम्
आय्यौ
आय्यान्
तृतीया
आय्येन
आय्याभ्याम्
आय्यैः
चतुर्थी
आय्याय
आय्याभ्याम्
आय्येभ्यः
पञ्चमी
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
षष्ठी
आय्यस्य
आय्ययोः
आय्यानाम्
सप्तमी
आय्ये
आय्ययोः
आय्येषु
 
एक
द्वि
बहु
प्रथमा
आय्यः
आय्यौ
आय्याः
सम्बोधन
आय्य
आय्यौ
आय्याः
द्वितीया
आय्यम्
आय्यौ
आय्यान्
तृतीया
आय्येन
आय्याभ्याम्
आय्यैः
चतुर्थी
आय्याय
आय्याभ्याम्
आय्येभ्यः
पञ्चमी
आय्यात् / आय्याद्
आय्याभ्याम्
आय्येभ्यः
षष्ठी
आय्यस्य
आय्ययोः
आय्यानाम्
सप्तमी
आय्ये
आय्ययोः
आय्येषु


अन्याः