आयुष्मत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
सम्बोधन
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
द्वितीया
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
तृतीया
आयुष्मता
आयुष्मद्भ्याम्
आयुष्मद्भिः
चतुर्थी
आयुष्मते
आयुष्मद्भ्याम्
आयुष्मद्भ्यः
पञ्चमी
आयुष्मतः
आयुष्मद्भ्याम्
आयुष्मद्भ्यः
षष्ठी
आयुष्मतः
आयुष्मतोः
आयुष्मताम्
सप्तमी
आयुष्मति
आयुष्मतोः
आयुष्मत्सु
 
एक
द्वि
बहु
प्रथमा
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
सम्बोधन
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
द्वितीया
आयुष्मत् / आयुष्मद्
आयुष्मती
आयुष्मन्ति
तृतीया
आयुष्मता
आयुष्मद्भ्याम्
आयुष्मद्भिः
चतुर्थी
आयुष्मते
आयुष्मद्भ्याम्
आयुष्मद्भ्यः
पञ्चमी
आयुष्मतः
आयुष्मद्भ्याम्
आयुष्मद्भ्यः
षष्ठी
आयुष्मतः
आयुष्मतोः
आयुष्मताम्
सप्तमी
आयुष्मति
आयुष्मतोः
आयुष्मत्सु


अन्याः