आयस्थूण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयस्थूणः
आयस्थूणौ
आयस्थूणाः
सम्बोधन
आयस्थूण
आयस्थूणौ
आयस्थूणाः
द्वितीया
आयस्थूणम्
आयस्थूणौ
आयस्थूणान्
तृतीया
आयस्थूणेन
आयस्थूणाभ्याम्
आयस्थूणैः
चतुर्थी
आयस्थूणाय
आयस्थूणाभ्याम्
आयस्थूणेभ्यः
पञ्चमी
आयस्थूणात् / आयस्थूणाद्
आयस्थूणाभ्याम्
आयस्थूणेभ्यः
षष्ठी
आयस्थूणस्य
आयस्थूणयोः
आयस्थूणानाम्
सप्तमी
आयस्थूणे
आयस्थूणयोः
आयस्थूणेषु
 
एक
द्वि
बहु
प्रथमा
आयस्थूणः
आयस्थूणौ
आयस्थूणाः
सम्बोधन
आयस्थूण
आयस्थूणौ
आयस्थूणाः
द्वितीया
आयस्थूणम्
आयस्थूणौ
आयस्थूणान्
तृतीया
आयस्थूणेन
आयस्थूणाभ्याम्
आयस्थूणैः
चतुर्थी
आयस्थूणाय
आयस्थूणाभ्याम्
आयस्थूणेभ्यः
पञ्चमी
आयस्थूणात् / आयस्थूणाद्
आयस्थूणाभ्याम्
आयस्थूणेभ्यः
षष्ठी
आयस्थूणस्य
आयस्थूणयोः
आयस्थूणानाम्
सप्तमी
आयस्थूणे
आयस्थूणयोः
आयस्थूणेषु