आयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आयकः
आयकौ
आयकाः
सम्बोधन
आयक
आयकौ
आयकाः
द्वितीया
आयकम्
आयकौ
आयकान्
तृतीया
आयकेन
आयकाभ्याम्
आयकैः
चतुर्थी
आयकाय
आयकाभ्याम्
आयकेभ्यः
पञ्चमी
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
षष्ठी
आयकस्य
आयकयोः
आयकानाम्
सप्तमी
आयके
आयकयोः
आयकेषु
 
एक
द्वि
बहु
प्रथमा
आयकः
आयकौ
आयकाः
सम्बोधन
आयक
आयकौ
आयकाः
द्वितीया
आयकम्
आयकौ
आयकान्
तृतीया
आयकेन
आयकाभ्याम्
आयकैः
चतुर्थी
आयकाय
आयकाभ्याम्
आयकेभ्यः
पञ्चमी
आयकात् / आयकाद्
आयकाभ्याम्
आयकेभ्यः
षष्ठी
आयकस्य
आयकयोः
आयकानाम्
सप्तमी
आयके
आयकयोः
आयकेषु


अन्याः