आम्रमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आम्रमयः
आम्रमयौ
आम्रमयाः
सम्बोधन
आम्रमय
आम्रमयौ
आम्रमयाः
द्वितीया
आम्रमयम्
आम्रमयौ
आम्रमयान्
तृतीया
आम्रमयेण
आम्रमयाभ्याम्
आम्रमयैः
चतुर्थी
आम्रमयाय
आम्रमयाभ्याम्
आम्रमयेभ्यः
पञ्चमी
आम्रमयात् / आम्रमयाद्
आम्रमयाभ्याम्
आम्रमयेभ्यः
षष्ठी
आम्रमयस्य
आम्रमययोः
आम्रमयाणाम्
सप्तमी
आम्रमये
आम्रमययोः
आम्रमयेषु
 
एक
द्वि
बहु
प्रथमा
आम्रमयः
आम्रमयौ
आम्रमयाः
सम्बोधन
आम्रमय
आम्रमयौ
आम्रमयाः
द्वितीया
आम्रमयम्
आम्रमयौ
आम्रमयान्
तृतीया
आम्रमयेण
आम्रमयाभ्याम्
आम्रमयैः
चतुर्थी
आम्रमयाय
आम्रमयाभ्याम्
आम्रमयेभ्यः
पञ्चमी
आम्रमयात् / आम्रमयाद्
आम्रमयाभ्याम्
आम्रमयेभ्यः
षष्ठी
आम्रमयस्य
आम्रमययोः
आम्रमयाणाम्
सप्तमी
आम्रमये
आम्रमययोः
आम्रमयेषु


अन्याः