आम्भसिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
सम्बोधन
आम्भसिक
आम्भसिकौ
आम्भसिकाः
द्वितीया
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
तृतीया
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
चतुर्थी
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
पञ्चमी
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
षष्ठी
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
सप्तमी
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु
 
एक
द्वि
बहु
प्रथमा
आम्भसिकः
आम्भसिकौ
आम्भसिकाः
सम्बोधन
आम्भसिक
आम्भसिकौ
आम्भसिकाः
द्वितीया
आम्भसिकम्
आम्भसिकौ
आम्भसिकान्
तृतीया
आम्भसिकेन
आम्भसिकाभ्याम्
आम्भसिकैः
चतुर्थी
आम्भसिकाय
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
पञ्चमी
आम्भसिकात् / आम्भसिकाद्
आम्भसिकाभ्याम्
आम्भसिकेभ्यः
षष्ठी
आम्भसिकस्य
आम्भसिकयोः
आम्भसिकानाम्
सप्तमी
आम्भसिके
आम्भसिकयोः
आम्भसिकेषु


अन्याः