आमिक्ष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आमिक्ष्यः
आमिक्ष्यौ
आमिक्ष्याः
सम्बोधन
आमिक्ष्य
आमिक्ष्यौ
आमिक्ष्याः
द्वितीया
आमिक्ष्यम्
आमिक्ष्यौ
आमिक्ष्यान्
तृतीया
आमिक्ष्येण
आमिक्ष्याभ्याम्
आमिक्ष्यैः
चतुर्थी
आमिक्ष्याय
आमिक्ष्याभ्याम्
आमिक्ष्येभ्यः
पञ्चमी
आमिक्ष्यात् / आमिक्ष्याद्
आमिक्ष्याभ्याम्
आमिक्ष्येभ्यः
षष्ठी
आमिक्ष्यस्य
आमिक्ष्ययोः
आमिक्ष्याणाम्
सप्तमी
आमिक्ष्ये
आमिक्ष्ययोः
आमिक्ष्येषु
 
एक
द्वि
बहु
प्रथमा
आमिक्ष्यः
आमिक्ष्यौ
आमिक्ष्याः
सम्बोधन
आमिक्ष्य
आमिक्ष्यौ
आमिक्ष्याः
द्वितीया
आमिक्ष्यम्
आमिक्ष्यौ
आमिक्ष्यान्
तृतीया
आमिक्ष्येण
आमिक्ष्याभ्याम्
आमिक्ष्यैः
चतुर्थी
आमिक्ष्याय
आमिक्ष्याभ्याम्
आमिक्ष्येभ्यः
पञ्चमी
आमिक्ष्यात् / आमिक्ष्याद्
आमिक्ष्याभ्याम्
आमिक्ष्येभ्यः
षष्ठी
आमिक्ष्यस्य
आमिक्ष्ययोः
आमिक्ष्याणाम्
सप्तमी
आमिक्ष्ये
आमिक्ष्ययोः
आमिक्ष्येषु


अन्याः