आभ्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभ्रिकः
आभ्रिकौ
आभ्रिकाः
सम्बोधन
आभ्रिक
आभ्रिकौ
आभ्रिकाः
द्वितीया
आभ्रिकम्
आभ्रिकौ
आभ्रिकान्
तृतीया
आभ्रिकेण
आभ्रिकाभ्याम्
आभ्रिकैः
चतुर्थी
आभ्रिकाय
आभ्रिकाभ्याम्
आभ्रिकेभ्यः
पञ्चमी
आभ्रिकात् / आभ्रिकाद्
आभ्रिकाभ्याम्
आभ्रिकेभ्यः
षष्ठी
आभ्रिकस्य
आभ्रिकयोः
आभ्रिकाणाम्
सप्तमी
आभ्रिके
आभ्रिकयोः
आभ्रिकेषु
 
एक
द्वि
बहु
प्रथमा
आभ्रिकः
आभ्रिकौ
आभ्रिकाः
सम्बोधन
आभ्रिक
आभ्रिकौ
आभ्रिकाः
द्वितीया
आभ्रिकम्
आभ्रिकौ
आभ्रिकान्
तृतीया
आभ्रिकेण
आभ्रिकाभ्याम्
आभ्रिकैः
चतुर्थी
आभ्रिकाय
आभ्रिकाभ्याम्
आभ्रिकेभ्यः
पञ्चमी
आभ्रिकात् / आभ्रिकाद्
आभ्रिकाभ्याम्
आभ्रिकेभ्यः
षष्ठी
आभ्रिकस्य
आभ्रिकयोः
आभ्रिकाणाम्
सप्तमी
आभ्रिके
आभ्रिकयोः
आभ्रिकेषु


अन्याः