आभिषिक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभिषिक्तः
आभिषिक्तौ
आभिषिक्ताः
सम्बोधन
आभिषिक्त
आभिषिक्तौ
आभिषिक्ताः
द्वितीया
आभिषिक्तम्
आभिषिक्तौ
आभिषिक्तान्
तृतीया
आभिषिक्तेन
आभिषिक्ताभ्याम्
आभिषिक्तैः
चतुर्थी
आभिषिक्ताय
आभिषिक्ताभ्याम्
आभिषिक्तेभ्यः
पञ्चमी
आभिषिक्तात् / आभिषिक्ताद्
आभिषिक्ताभ्याम्
आभिषिक्तेभ्यः
षष्ठी
आभिषिक्तस्य
आभिषिक्तयोः
आभिषिक्तानाम्
सप्तमी
आभिषिक्ते
आभिषिक्तयोः
आभिषिक्तेषु
 
एक
द्वि
बहु
प्रथमा
आभिषिक्तः
आभिषिक्तौ
आभिषिक्ताः
सम्बोधन
आभिषिक्त
आभिषिक्तौ
आभिषिक्ताः
द्वितीया
आभिषिक्तम्
आभिषिक्तौ
आभिषिक्तान्
तृतीया
आभिषिक्तेन
आभिषिक्ताभ्याम्
आभिषिक्तैः
चतुर्थी
आभिषिक्ताय
आभिषिक्ताभ्याम्
आभिषिक्तेभ्यः
पञ्चमी
आभिषिक्तात् / आभिषिक्ताद्
आभिषिक्ताभ्याम्
आभिषिक्तेभ्यः
षष्ठी
आभिषिक्तस्य
आभिषिक्तयोः
आभिषिक्तानाम्
सप्तमी
आभिषिक्ते
आभिषिक्तयोः
आभिषिक्तेषु


अन्याः