आभयजात्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
आभयजात्यः
आभयजात्यौ
आभयजात्याः
सम्बोधन
आभयजात्य
आभयजात्यौ
आभयजात्याः
द्वितीया
आभयजात्यम्
आभयजात्यौ
आभयजात्यान्
तृतीया
आभयजात्येन
आभयजात्याभ्याम्
आभयजात्यैः
चतुर्थी
आभयजात्याय
आभयजात्याभ्याम्
आभयजात्येभ्यः
पञ्चमी
आभयजात्यात् / आभयजात्याद्
आभयजात्याभ्याम्
आभयजात्येभ्यः
षष्ठी
आभयजात्यस्य
आभयजात्ययोः
आभयजात्यानाम्
सप्तमी
आभयजात्ये
आभयजात्ययोः
आभयजात्येषु
 
एक
द्वि
बहु
प्रथमा
आभयजात्यः
आभयजात्यौ
आभयजात्याः
सम्बोधन
आभयजात्य
आभयजात्यौ
आभयजात्याः
द्वितीया
आभयजात्यम्
आभयजात्यौ
आभयजात्यान्
तृतीया
आभयजात्येन
आभयजात्याभ्याम्
आभयजात्यैः
चतुर्थी
आभयजात्याय
आभयजात्याभ्याम्
आभयजात्येभ्यः
पञ्चमी
आभयजात्यात् / आभयजात्याद्
आभयजात्याभ्याम्
आभयजात्येभ्यः
षष्ठी
आभयजात्यस्य
आभयजात्ययोः
आभयजात्यानाम्
सप्तमी
आभयजात्ये
आभयजात्ययोः
आभयजात्येषु